DOC-20230516-WA0025. Flipbook PDF


5 downloads 108 Views

Recommend Stories


Porque. PDF Created with deskpdf PDF Writer - Trial ::
Porque tu hogar empieza desde adentro. www.avilainteriores.com PDF Created with deskPDF PDF Writer - Trial :: http://www.docudesk.com Avila Interi

EMPRESAS HEADHUNTERS CHILE PDF
Get Instant Access to eBook Empresas Headhunters Chile PDF at Our Huge Library EMPRESAS HEADHUNTERS CHILE PDF ==> Download: EMPRESAS HEADHUNTERS CHIL

Story Transcript

VIII

केरलपाठावालल

सस्ं कृतम् अष्टमी कक्ष्या ई- पाठ पस्ु तकम् अक्कादममक – संस्कृत मिद्यालयानां कृते संस्कृत इ – पाठपुस्तकम्

ज्योमतिः नीता पी. के मितीय िर्ष प्रमिक्षण मिद्यामथष संस्कृ त मिभागम् मि मस मि इ. तैककाि्

राष्ट्रगीतम ् िनगण मन अमिनायक िय हे , भारत भाग्य मििाता । पि ु रात मराठा , ं ाब मसि ं गि द्रामिड उत्कल बगं ा , मिध्य महमाचल यमनु ा गगं ा , उच्छलिलमि तरंगा । ति िुभ नामे िागे , ति िुभ आमिर् मााााँगे , गाहे ति िय गाथा । िनगण मगं लदायक िय हे , भारत भाग्य मििाता । िय हे िय हे िय हे िय िय िय िय हे

प्रयतज्ञा भारतं मम राष्ट्रम ् । सवे भारतीया मे भ्रातः । अहं मम राष्ट्रे स्निह्यालम । तनय समव ृ ायां िािाववधायां च पवू विकसम्पत्ती अलभमािी च भवालम तद्योग्यतां सम्पादययतं सदा ययतष्ट्ये च । अहं वपतरी गरंश्चादररष्ट्ये, बहमािययष्ट्ये च । ववियास्ववत एवाई सदा सववः सह व्यवहररष्ट्ये, सवेष प्राणिष दयालवयतिष्ट्ये च । मम

राष्ट्राय

रास्ष्ट्रयेभ्यश्चाहं

समपिये

योगक्षेमैश्वयेष्ट्वेवाहम ् आत्मिनतोषं कलयालम ।

नवसेवाम ्

।रास्ष्ट्रयािां

भूलमका भूलमका वप्रयच्छात्र!

इदं पाठपनतकं प्रवतििाधधस्ष्ट्ठता छात्रकेवरीकृता च भवयत । छात्रािां सवितोवमखववकासमेव पाठपनतकनय लक्ष्यम ् । भाषािैपिीिाम ् संवधििाय उपकारकाः अिभवाः अनमाकं पाठपनतके आयोस्ितायि । संनकृतपठिं सविथा मधरं सफलं च भवत इयत आशासे ।

ववषयािक्रमणिका क्रमसंख्या

पाठनय िाम

व्यवहार रुपः

एककम् -१ उद्यमिः कायषसािकिः १.

उद्योमग लभते मियम्

२.

यत्नेनैि फलप्रामतिः

३.

के रलव्यासिः

सुभामर्तामन कथा िीिचररतं

पट संख्या

एककम् उद्यमः कार्यसाधकः १

आमुखम् लोके ऽमस्मन् कमषणा उन्नमतं प्रातािः महात्मानिः बहििः समन्त । मि.के . कृ ष्णमेनोन्, के . आर्. नारायणिः, ए.मप.िे. अब्दुलकलाम् इत्यादयिः महापुरुर्ािः स्िप्रयत्नेनैि उन्नमतं प्राप्नुिमन्त । यत्नस्य महत्त्िप्रमतपादकामन चत्िारर सुभामर्तामन, च अमस्मन्नेकके अन्तभषिमन्त ।अस्माकम् इमतहासपुराणामदर्ु प्रयत्नस्य महत्त्िप्रमतपामदकािः कथािः सुलभािः समन्त । “यिः आलस्यं मिना कमष करोमत स मिियं लभते “ इमत तत्त्ित्प्रमतपामदका पुराणप्रमसद्धा कामचत् कथा,सिे आत्मानुगुणेर्ु प्रयत्नेर्ु व्यापृतािः भिेयुिः कमठनप्रयत्निः औन्नत्यं प्रातिन्तिः बहििः महात्मानिः समन्त । तेर्ु अन्यतमस्य के रलव्यासस्य चररतं च अमस्मन्नेकके अन्तभषिमन्त ।

पठनामिगमिः ➢ आियम् ज्ञात्िा अन्ियं मलखमत । ➢ समानािय युक्ािः सुभामर्तामन समाहरमत । ➢ कथा सस्िरं भािनानस ु ारं च िाचयमत कथािः समचचनोमत । ➢ आियानुसारम् उपन्यास मलखमत । ➢ सुभामर्तामन समचचनोमत ।

प्रथमपाठिः १.उद्योगी लभते मियम् प्रर्त्नस्र् महत्त्वप्रतिपादकातन नैकातन सभु ातििातन सतति। िेिु कातनचन शृणोिु । न देिमममत समचचन्त्य त्यिेदुद्योगमात्मनिः । अनुयमेन कस्तैलं मतलेभ्यिः प्रातमु हषमत । । १ । पदच्छे दिः । कस्िैलं -

कः + िैलं

त्र्जेदद्यु ोगमात्मनः -

त्र्जेि्+ उद्योगः+ आत्मनः

दैवतमति –

दैवम्+ इति

मिग्रहािः अनुद्यमेन िैलम्

- न उद्यमः अनुद्यमः िेन । -

तिले भवम् ।

अन्ियिः दैवम् इति सतचचतत्र् आत्मनः उद्योग न त्र्जेि् । कःअनद्यु मेनतिलेभ्र्ः िेन प्राप्तमु ् अहयति ?

आियिः सवय भाग्र्ाधीनतमति मत्वा उद्यमरतहिो भतविुं नाहयति । प्रर्त्नं तवना तिलाि् िैलम् उत्पादतर्िुं को वा शक्नुर्ाि् ? न कोऽतप शक्नुर्ातदति भावः ।

योिनानां सहस्रं तु िनैगषच्छे त् मपपीमलका । अचलन् िैनतेयोऽमप पदमेकं न गच्छमत ॥ २ ॥ पदच्छे दिः पदमेकम्

- पदम्+एकम् ।

वैनिेर्ोऽतप

- वैनिेर्ः + अतप ।

शनैगयच्छे ि्

- शनैः + गच्छे ि् ।

मिग्रहिः वैनिेर्ः

- तवनिार्ाः अपत्र्ं पुमान् ।

अन्ियिः तपपीतलका शनैः र्ोजनानां सहस्रं गच्छे ि्। वैनिेर्ः अचलन् तपपीतलका एकं पदम् अतप न गच्छति ।

आशर्ः तपपीतलका मतदं मतदं सचचरतिी सहस्रर्ोजनपर्यतिमतप गतमष्र्ति । शीघ्रगामी गरुडः िु आलस्र्ेन न चलति चेि् एकं पदमतप गतिुम् अशक्तः भवति । नात्युच्चमिखरो मेरुनामतमनम्नं रसातलम् । व्यिसायमितीयानां नामतपारो महोदमििः ॥॥३॥

पदच्छे दिः नात्र्ुच्चतशखरो मेरुः

- न +अत्र्ुच्चतशखरः+ मेरुः

नातितनम्नं

- न+अतितनम्नं

नातिपारोमहोदतधः

- न+अतिपार: + महोदतधः

मिग्रहािः अत्र्च्ु च तशखरः

- अत्र्च्ु च तशखरम् र्स्र् सः ।

अतिपारः

- पारम् (अपरं िीरम्) अतिक्रातिः ।

महोदतधः

- महान् च असौ उदतधः च ।

व्र्वसार्तििीर्ानाम्

- व्र्वसार्ः तििीर्ः र्ेिां िेिाम् ।

अन्ियिः व्र्वसार्तििीर्ानां मेरुः न अत्र्च्ु चतशखरः । रसािलं न अतितनम्नम् । महोदतधः न अतिपारः ( भवति ) ।

आियिः प्रर्त्नशातलनः अत्र्ुतनिं सुमेरुपवयिम् आरोढुं िथा अत्र्गाधं पािालम् अवरोढुमतप प्रभवतति । महासमुद्रमतप िे अनार्ासेन िरे र्ुः । प्रर्त्नशातलनां तकमतप असाध्र्ं नातस्ि ।

VIII

केरलपाठावालल

सस्ं कृतम् अष्टमी कक्ष्या ई- पाठ पस्ु तकम् अक्कादममक – संस्कृत मिद्यालयानां कृते संस्कृत इ – पाठपुस्तकम्

ज्योमतिः नीता पी. के मितीय िर्ष प्रमिक्षण मिद्यामथष संस्कृ त मिभागम् मि मस मि इ. तैककाि्

राष्ट्रगीतम ् िनगण मन अमिनायक िय हे , भारत भाग्य मििाता । पि ु रात मराठा , ं ाब मसि ं गि द्रामिड उत्कल बगं ा , मिध्य महमाचल यमनु ा गगं ा , उच्छलिलमि तरंगा । ति िुभ नामे िागे , ति िुभ आमिर् मााााँगे , गाहे ति िय गाथा । िनगण मगं लदायक िय हे , भारत भाग्य मििाता । िय हे िय हे िय हे िय िय िय िय हे

प्रयतज्ञा भारतं मम राष्ट्रम ् । सवे भारतीया मे भ्रातः । अहं मम राष्ट्रे स्निह्यालम । तनय समव ृ ायां िािाववधायां च पवू विकसम्पत्ती अलभमािी च भवालम तद्योग्यतां सम्पादययतं सदा ययतष्ट्ये च । अहं वपतरी गरंश्चादररष्ट्ये, बहमािययष्ट्ये च । ववियास्ववत एवाई सदा सववः सह व्यवहररष्ट्ये, सवेष प्राणिष दयालवयतिष्ट्ये च । मम

राष्ट्राय

रास्ष्ट्रयेभ्यश्चाहं

समपिये

योगक्षेमैश्वयेष्ट्वेवाहम ् आत्मिनतोषं कलयालम ।

नवसेवाम ्

।रास्ष्ट्रयािां

भूलमका भूलमका वप्रयच्छात्र!

इदं पाठपनतकं प्रवतििाधधस्ष्ट्ठता छात्रकेवरीकृता च भवयत । छात्रािां सवितोवमखववकासमेव पाठपनतकनय लक्ष्यम ् । भाषािैपिीिाम ् संवधििाय उपकारकाः अिभवाः अनमाकं पाठपनतके आयोस्ितायि । संनकृतपठिं सविथा मधरं सफलं च भवत इयत आशासे ।

ववषयािक्रमणिका क्रमसंख्या

पाठनय िाम

व्यवहार रुपः

एककम् -१ उद्यमिः कायषसािकिः १.

उद्योमग लभते मियम्

२.

यत्नेनैि फलप्रामतिः

३.

के रलव्यासिः

सुभामर्तामन कथा िीिचररतं

पट संख्या

एककम् उद्यमः कार्यसाधकः १

आमुखम् लोके ऽमस्मन् कमषणा उन्नमतं प्रातािः महात्मानिः बहििः समन्त । मि.के . कृ ष्णमेनोन्, के . आर्. नारायणिः, ए.मप.िे. अब्दुलकलाम् इत्यादयिः महापुरुर्ािः स्िप्रयत्नेनैि उन्नमतं प्राप्नुिमन्त । यत्नस्य महत्त्िप्रमतपादकामन चत्िारर सुभामर्तामन, च अमस्मन्नेकके अन्तभषिमन्त ।अस्माकम् इमतहासपुराणामदर्ु प्रयत्नस्य महत्त्िप्रमतपामदकािः कथािः सुलभािः समन्त । “यिः आलस्यं मिना कमष करोमत स मिियं लभते “ इमत तत्त्ित्प्रमतपामदका पुराणप्रमसद्धा कामचत् कथा,सिे आत्मानुगुणेर्ु प्रयत्नेर्ु व्यापृतािः भिेयुिः कमठनप्रयत्निः औन्नत्यं प्रातिन्तिः बहििः महात्मानिः समन्त । तेर्ु अन्यतमस्य के रलव्यासस्य चररतं च अमस्मन्नेकके अन्तभषिमन्त ।

पठनामिगमिः ➢ आियम् ज्ञात्िा अन्ियं मलखमत । ➢ समानािय युक्ािः सुभामर्तामन समाहरमत । ➢ कथा सस्िरं भािनानस ु ारं च िाचयमत कथािः समचचनोमत । ➢ आियानुसारम् उपन्यास मलखमत । ➢ सुभामर्तामन समचचनोमत ।

प्रथमपाठिः १.उद्योगी लभते मियम् प्रर्त्नस्र् महत्त्वप्रतिपादकातन नैकातन सभु ातििातन सतति। िेिु कातनचन शृणोिु । न देिमममत समचचन्त्य त्यिेदुद्योगमात्मनिः । अनुयमेन कस्तैलं मतलेभ्यिः प्रातमु हषमत । । १ । पदच्छे दिः । कस्िैलं -

कः + िैलं

त्र्जेदद्यु ोगमात्मनः -

त्र्जेि्+ उद्योगः+ आत्मनः

दैवतमति –

दैवम्+ इति

मिग्रहािः अनुद्यमेन िैलम्

- न उद्यमः अनुद्यमः िेन । -

तिले भवम् ।

अन्ियिः दैवम् इति सतचचतत्र् आत्मनः उद्योग न त्र्जेि् । कःअनद्यु मेनतिलेभ्र्ः िेन प्राप्तमु ् अहयति ?

आियिः सवय भाग्र्ाधीनतमति मत्वा उद्यमरतहिो भतविुं नाहयति । प्रर्त्नं तवना तिलाि् िैलम् उत्पादतर्िुं को वा शक्नुर्ाि् ? न कोऽतप शक्नुर्ातदति भावः ।

योिनानां सहस्रं तु िनैगषच्छे त् मपपीमलका । अचलन् िैनतेयोऽमप पदमेकं न गच्छमत ॥ २ ॥ पदच्छे दिः पदमेकम्

- पदम्+एकम् ।

वैनिेर्ोऽतप

- वैनिेर्ः + अतप ।

शनैगयच्छे ि्

- शनैः + गच्छे ि् ।

मिग्रहिः वैनिेर्ः

- तवनिार्ाः अपत्र्ं पुमान् ।

अन्ियिः तपपीतलका शनैः र्ोजनानां सहस्रं गच्छे ि्। वैनिेर्ः अचलन् तपपीतलका एकं पदम् अतप न गच्छति ।

आशर्ः तपपीतलका मतदं मतदं सचचरतिी सहस्रर्ोजनपर्यतिमतप गतमष्र्ति । शीघ्रगामी गरुडः िु आलस्र्ेन न चलति चेि् एकं पदमतप गतिुम् अशक्तः भवति । नात्युच्चमिखरो मेरुनामतमनम्नं रसातलम् । व्यिसायमितीयानां नामतपारो महोदमििः ॥॥३॥

पदच्छे दिः नात्र्ुच्चतशखरो मेरुः

- न +अत्र्ुच्चतशखरः+ मेरुः

नातितनम्नं

- न+अतितनम्नं

नातिपारोमहोदतधः

- न+अतिपार: + महोदतधः

मिग्रहािः अत्र्च्ु च तशखरः

- अत्र्च्ु च तशखरम् र्स्र् सः ।

अतिपारः

- पारम् (अपरं िीरम्) अतिक्रातिः ।

महोदतधः

- महान् च असौ उदतधः च ।

व्र्वसार्तििीर्ानाम्

- व्र्वसार्ः तििीर्ः र्ेिां िेिाम् ।

अन्ियिः व्र्वसार्तििीर्ानां मेरुः न अत्र्च्ु चतशखरः । रसािलं न अतितनम्नम् । महोदतधः न अतिपारः ( भवति ) ।

आियिः प्रर्त्नशातलनः अत्र्ुतनिं सुमेरुपवयिम् आरोढुं िथा अत्र्गाधं पािालम् अवरोढुमतप प्रभवतति । महासमुद्रमतप िे अनार्ासेन िरे र्ुः । प्रर्त्नशातलनां तकमतप असाध्र्ं नातस्ि ।

Get in touch

Social

© Copyright 2013 - 2024 MYDOKUMENT.COM - All rights reserved.